A 472-43 Gaṅgālaharī
Manuscript culture infobox
Filmed in: A 472/43
Title: Gaṅgālaharī
Dimensions: 21 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5871
Remarks:
Reel No. A 472/43
Inventory No. 21935
Title Gaṅgālaharī
Remarks
Author attributed to Jagannātha
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.0 x 8.5 cm
Binding Hole(s)
Folios 5
Lines per Page 9
Foliation figures in the lower right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5871
Manuscript Features
Fol. 1 with four verses from the beginning and the last folio is missing.
Excerpts
«Beginning»
-lāmamāṃtaḥ saṃtāpaṃ trividham atha pāpaṃ ca haratāṃ 4
tavālaṃvādaṃvasphuradaladyuvargeṇa sahasā
sarve varjyāṃ saraṇim atha nītāḥ suragaṇāḥ
idānīm audāsyaṃ yadi bhajasi bhāgīrathī tadā
nirādhāro hā rodimi kathaṃ keṣām iha puraḥ 5
api prājyaṃ rājyaṃ tṛṇam iva parityajya sahasā
vilolad vā nīraṃ tava jananitīraṃ śritavatāṃ
sudhātaḥ svādīyaḥ salilam idam ātṛptipivatāṃ
janānām ānaṃdaḥ parihasati nirvāṇapadavīṃ 6 (fol. 2r1–5)
«End»
maṃtrair maṃtrita†sodhair†mukulitaṃ trastaṃ surāṇāṃ gaṇaiḥ
srastaṃ sāṃdrasudhārasair vidalitaṃ gārutmatai(!) grāvabhiḥ
vivikṣālitakālipāhitapade svarlokakallolite
tvaṃ tāpaṃ tirayādhunā mama bhava vyālāvalīṭhātmanaḥ 50
dyūte nāgeṃdrakṛttipramathagaṇaphaṇiśreṇinaṃdīṃdumukhyaṃ
sarvasvaṃ hārayitvā svam atha purabhididrākpaṇī ka(!)ttukāme
sākūtaṃ haimavatyā mṛdulahasitayā vīkṣitāyāstavāṃva
vyālolollāsi- (fol. 6v6–10)
«Colophon»
Microfilm Details
Reel No. A 472/43
Date of Filming 03-01-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 27-06-2014
Bibliography