A 472-43 Gaṅgālaharī

Manuscript culture infobox

Filmed in: A 472/43
Title: Gaṅgālaharī
Dimensions: 21 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5871
Remarks:


Reel No. A 472/43

Inventory No. 21935

Title Gaṅgālaharī

Remarks

Author attributed to Jagannātha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 8.5 cm

Binding Hole(s)

Folios 5

Lines per Page 9

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5871

Manuscript Features

Fol. 1 with four verses from the beginning and the last folio is missing.


Excerpts

«Beginning»

-lāmamāṃtaḥ saṃtāpaṃ trividham atha pāpaṃ ca haratāṃ 4


tavālaṃvādaṃvasphuradaladyuvargeṇa sahasā

sarve varjyāṃ saraṇim atha nītāḥ suragaṇāḥ

idānīm audāsyaṃ yadi bhajasi bhāgīrathī tadā

nirādhāro hā rodimi kathaṃ keṣām iha puraḥ 5


api prājyaṃ rājyaṃ tṛṇam iva parityajya sahasā

vilolad vā nīraṃ tava jananitīraṃ śritavatāṃ

sudhātaḥ svādīyaḥ salilam idam ātṛptipivatāṃ

janānām ānaṃdaḥ parihasati nirvāṇapadavīṃ 6 (fol. 2r1–5)


«End»

maṃtrair maṃtrita†sodhair†mukulitaṃ trastaṃ surāṇāṃ gaṇaiḥ

srastaṃ sāṃdrasudhārasair vidalitaṃ gārutmatai(!) grāvabhiḥ

vivikṣālitakālipāhitapade svarlokakallolite

tvaṃ tāpaṃ tirayādhunā mama bhava vyālāvalīṭhātmanaḥ 50


dyūte nāgeṃdrakṛttipramathagaṇaphaṇiśreṇinaṃdīṃdumukhyaṃ

sarvasvaṃ hārayitvā svam atha purabhididrākpaṇī ka(!)ttukāme

sākūtaṃ haimavatyā mṛdulahasitayā vīkṣitāyāstavāṃva

vyālolollāsi- (fol. 6v6–10)


«Colophon»


Microfilm Details

Reel No. A 472/43

Date of Filming 03-01-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 27-06-2014

Bibliography